संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / अगार

अगार

agāra

{agāra} (rarely {as}, m.), n. house, apartment [cf. {āgāra}]

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : अगारः; अगार,-रम् ; अगारदाहिन्; अगारिन्; गृहम्, गेहम्, उद्वसितम्, वेश्म, सद्म, निकेतनम्, निशान्तम्, नत्स्यम्, सदनम्, भवनम्, अगारम्, सन्दिरम्, गृहः, निकायः, निलयः, आलयः, वासः, कुटः, शाला, सभा, पस्त्यम्, सादनम्, आगारम्, कुटिः, कुटी, गेबः, निकेतः, साला, मन्दिरा, ओकः, निवासः, संवासः, आवासः, अधिवासः, निवसति, वसति, केतनम्, गयः, कृदरः, गर्तः, हर्म्यम्, अस्तम्, दुरोणे, नीलम्, दुर्याः, स्वसराणि, अमा, दमे, कृत्तिः, योनिः, शरणम्, वरूथम्, छर्दिछदि, छाया, शर्म, अजम्;

These Also : joblessness; joblessness;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


अतुर्व trending_up
त्वं करोषि trending_up
संख्‍यानम् trending_up
अंगुलीयकम् trending_up
मुद्रिका trending_up
मुद्रिका trending_up
अङ्गुलीयकम् trending_up
परास्त trending_up
गवेन्द्रः trending_up
एकतान trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down